B 328-9 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 328/9
Title: Jyotiṣaratnamālā
Dimensions: 23.4 x 11.9 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/967
Remarks:
Reel No. B 328-9 MTM Inventory No.: 25131
Title Jyotiṣaratnamālā
Author Śrīpatibhaṭta
Subject Jyotiṣa
Language Sanskrit
Reference SSP. p.51a, no. 1806
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios: 1–13
Size 23.4 x 11.9 cm
Folios 13
Lines per Folio 7
Foliation figures in the middle of both margins, and the marginal title ratna. in the upper left-hand margin, of the verso
Place of Deposit NAK
Accession No. 1/967
Manuscript Features
The text covers prakaraṇas 1-5.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
prabhavaviratimadhyajñānavaṃdhyā nitāṃtaṃ
viditaparamatattvā yatrā (!) [te] [yo]gino pi | (!)
tam aham i(2)ha nimittaṃ viśvajanmātyayānām
anumitam abhivaṃde bhagrahaiḥ kālam īśaṃ || 1 ||
vilokya gargādimunipraṇītaṃ
varā(3)halallādikṛtaṃ ca śāstraṃ |
daivajñakaṃṭhābharaṇārtham eṣā
viracyate jyātiṣaratnamālā (!) || 2 || (fol. 1v1–3)
End
lāṃgalekamavecakre phaṇicakre ca nāḍike |
abhijidgaṇanā (6) nāsti cakreṣā pūrike tathā | 44 |
yaḥ kṛttikāmūlamaghvā viśāṣā(!)-
raudrapūrvāmūśākre (!)
rogotpattir jāya(7)te yasya puṃsaḥ |
tad bhaiṣaṣva vyāvṛto niḥprayatnaḥ
syā (!) dugdhābdher labdhajanmāpi vaidyaḥ || 45 ||
vyādhyuttpattir yasya- (fol. 13v5–7)
«Sub-colophon:»
|| iti śrīśrī(2)pati bhaṭṭaviracitāyāṃ ṣotiṣaratnamālāyāṃ (!) karaṇaprakaraṇāṃ paṃcamaṃ || (fol. 9v1 2)
Microfilm Details
Reel No. A 328/9a
Date of Filming 24-07-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks text on the exp. 3t–15t
Catalogued by MS
Date 07-05-2007
Bibliography