B 328-9 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 328/9
Title: Jyotiṣaratnamālā
Dimensions: 23.4 x 11.9 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/967
Remarks:


Reel No. B 328-9 MTM Inventory No.: 25131

Title Jyotiṣaratnamālā

Author Śrīpatibhaṭta

Subject Jyotiṣa

Language Sanskrit

Reference SSP. p.51a, no. 1806

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–13

Size 23.4 x 11.9 cm

Folios 13

Lines per Folio 7

Foliation figures in the middle of both margins, and the marginal title ratna. in the upper left-hand margin, of the verso

Place of Deposit NAK

Accession No. 1/967

Manuscript Features

The text covers prakaraṇas 1-5.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

prabhavaviratimadhyajñānavaṃdhyā nitāṃtaṃ

viditaparamatattvā yatrā (!) [te] [yo]gino pi | (!)

tam aham i(2)ha nimittaṃ viśvajanmātyayānām

anumitam abhivaṃde bhagrahaiḥ kālam īśaṃ || 1 ||

vilokya gargādimunipraṇītaṃ

varā(3)halallādikṛtaṃ ca śāstraṃ |

daivajñakaṃṭhābharaṇārtham eṣā

viracyate jyātiṣaratnamālā (!) || 2 || (fol. 1v1–3)

End

lāṃgalekamavecakre phaṇicakre ca nāḍike |

abhijidgaṇanā (6) nāsti cakreṣā pūrike tathā | 44 |

yaḥ kṛttikāmūlamaghvā viśāṣā(!)-

raudrapūrvāmūśākre (!)

rogotpattir jāya(7)te yasya puṃsaḥ |

tad bhaiṣaṣva vyāvṛto niḥprayatnaḥ

syā (!) dugdhābdher labdhajanmāpi vaidyaḥ || 45 ||

vyādhyuttpattir yasya- (fol. 13v5–7)

«Sub-colophon:»

|| iti śrīśrī(2)pati bhaṭṭaviracitāyāṃ ṣotiṣaratnamālāyāṃ (!) karaṇaprakaraṇāṃ paṃcamaṃ || (fol. 9v1 2)

Microfilm Details

Reel No. A 328/9a

Date of Filming 24-07-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp.  3t–15t

Catalogued by MS

Date 07-05-2007

Bibliography